Go to Vanipedia | Go to Vanisource | Go to Vanimedia


Vaniquotes - the compiled essence of Vedic knowledge


Srila Prabhupada reciting BG chapter 07 verses: Difference between revisions

(Created page with "Category:Srila Prabhupada Reciting BG Verses Around the World <div class="center"> '''BG chapter 01''' | '''Srila Pra...")
 
m (Text replacement - "Category:Srila Prabhupada Reciting BG Verses Around the World" to "Category:Prabhupada Reciting BG Verses Around the World")
 
Line 1: Line 1:
[[Category:Srila Prabhupada Reciting BG Verses Around the World]]
[[Category:Prabhupada Reciting BG Verses Around the World]]
<div class="center">
<div class="center">
'''[[Srila Prabhupada reciting BG chapter 01 verses|BG chapter 01]]''' |  
'''[[Srila Prabhupada reciting BG chapter 01 verses|BG chapter 01]]''' |  
Line 30: Line 30:
====[[Vanisource:BG 7.1 (1972)|BG 7.1]]====
====[[Vanisource:BG 7.1 (1972)|BG 7.1]]====


----
{{YouTube_verses|lzBm8iUJf-w|720000 - Lecture BG Introduction - Los Angeles|BG 7.1 - Los Angeles, 1972}}
:mayy āsakta-manāḥ pārth
:yogaṁ yuñjan mad-āśrayaḥ
:asaṁśayaṁ samagraṁ māṁ
:yathā jñāsyasi tac chṛṇu
----
<mp3player>https://s3.amazonaws.com/vanipedia/verses/verse_BG_07.01_750125BG.HK.mp3</mp3player>
*[[Vanisource:750125 - Lecture BG 07.01 - Hong Kong|BG 7.1 - Hong Kong, 1975]]
:śrī-bhagavān uvāca
:mayy āsakta-manāḥ pārth
:yogaṁ yuñjan mad-āśrayaḥ
:asaṁśayaṁ samagraṁ māṁ
:yathā jñāsyasi tac chṛṇu
----
<br />
====[[Vanisource:BG 7.3 (1972)|BG 7.3]]====
----
{{YouTube_verses|Fhw-DwtakLQ|740724 - Lecture SB 01.02.20 - New York|BG 7.3 - New York, 1974}}
:manuṣyāṇāṁ sahasreṣu
:kaścid yatati siddhaye
:yatatām api siddhānāṁ
:kaścin māṁ vetti tattvataḥ
----
<mp3player>https://s3.amazonaws.com/vanipedia/verses/verse_BG_07.03_750209AR-LOS_ANGELES.mp3</mp3player>
*[[Vanisource:750209 - Lecture Arrival - Los Angeles|BG 7.3 - Los Angeles, 1975]]
:manuṣyāṇāṁ sahasreṣu
:kaścid yatati siddhaye
:yatatām api siddhānāṁ
:kaścin māṁ vetti tattvataḥ
----
<mp3player>https://s3.amazonaws.com/vanipedia/verses/verse_BG_07.03_770325SB-BOMBAY.mp3</mp3player>
*[[Vanisource:770325 - Lecture SB 05.05.01-2 - Bombay|BG 7.3 - Bombay, 1977]]
:manuṣyāṇāṁ sahasreṣu
:kaścid yatati siddhaye
:yatatām api siddhānāṁ
:kaścin māṁ vetti tattvataḥ
----
<br />
====[[Vanisource:BG 7.4 (1972)|BG 7.4]]====
----
<mp3player>https://s3.amazonaws.com/vanipedia/verses/verse_BG_07.04_730827BG-LONDON.mp3</mp3player>
*[[Vanisource:730827 - Lecture BG 02.23-24 - London|BG 7.4 - London, 1973]]
:bhūmir āpo 'nalo vāyuḥ
:khaṁ mano buddhir eva ca
:ahaṅkāra itīyaṁ me
:bhinnā prakṛtir aṣṭadhā
----
<br />
====[[Vanisource:BG 7.14 (1972)|BG 7.14]]====
----
<mp3player>https://s3.amazonaws.com/vanipedia/verses/verse_BG_07.14_730723SB-LONDON.mp3</mp3player>
*[[Vanisource:730723 - Lecture SB 01.02.06 - London|BG 7.14 - London, 1973]]
:daivī hy eṣā guṇa-mayī
:mama māyā duratyayā
:mām eva ye prapadyante
:māyām etāṁ taranti te
----
<br />
====[[Vanisource:BG 7.28 (1972)|BG 7.28]]====
----
<mp3player>https://s3.amazonaws.com/vanipedia/verses/verse_BG_07.28_751022SB-JOHANNESBURG.mp3</mp3player>
*[[Vanisource:751022 - Lecture SB 05.05.02 - Johannesburg|BG 7.28 - Johannesburg, 1975]]
:yeṣāṁ tv anta-gataṁ pāpaṁ
:janānāṁ puṇya-karmaṇām
:te dvandva-moha-nirmuktā
:bhajante māṁ dṛḍha-vratāḥ
----
----

Latest revision as of 14:03, 24 March 2018




BG 7.1


mayy āsakta-manāḥ pārth
yogaṁ yuñjan mad-āśrayaḥ
asaṁśayaṁ samagraṁ māṁ
yathā jñāsyasi tac chṛṇu

śrī-bhagavān uvāca
mayy āsakta-manāḥ pārth
yogaṁ yuñjan mad-āśrayaḥ
asaṁśayaṁ samagraṁ māṁ
yathā jñāsyasi tac chṛṇu


BG 7.3


manuṣyāṇāṁ sahasreṣu
kaścid yatati siddhaye
yatatām api siddhānāṁ
kaścin māṁ vetti tattvataḥ

manuṣyāṇāṁ sahasreṣu
kaścid yatati siddhaye
yatatām api siddhānāṁ
kaścin māṁ vetti tattvataḥ

manuṣyāṇāṁ sahasreṣu
kaścid yatati siddhaye
yatatām api siddhānāṁ
kaścin māṁ vetti tattvataḥ


BG 7.4


bhūmir āpo 'nalo vāyuḥ
khaṁ mano buddhir eva ca
ahaṅkāra itīyaṁ me
bhinnā prakṛtir aṣṭadhā


BG 7.14


daivī hy eṣā guṇa-mayī
mama māyā duratyayā
mām eva ye prapadyante
māyām etāṁ taranti te


BG 7.28


yeṣāṁ tv anta-gataṁ pāpaṁ
janānāṁ puṇya-karmaṇām
te dvandva-moha-nirmuktā
bhajante māṁ dṛḍha-vratāḥ